lunes, 29 de marzo de 2010

Sri Kavi Karnapura - 1000 names of Sri Chaitanya mahaprabhu

Contenido de scribd





Sri Kavi Karnapura - 1000 names of Sri Chaitanya mahaprabhu, de Abhay Charan

Srii-kRSNa-caitanya-candrasya-sahasra-naama-stotram - 1000 names of Sri Chaitanya mahaprabhu

1

namas tasmai bhagavate
caytanyaaya mahaatmane
कलि-कल्मष-नाषाय
भवाब्धि तारणय च

2

ब्रह्मणा हरि-दासन
Sri-ruupaaya prakaaSitam
तत् सर्वं कथयिषमि
सवधानं निषामय

3

ष्रुत्वैवं वैष्णवाः सर्वे
प्रहृष्टाः प्रेम-विह्वलाः
saadaram paripapracchuh
prema-gadgadayaa giraa

4

वैष्णवानां हि कृपया
स्मृत्व वाक्यं पितुस् तदा
सणोइन्त्य भगवद्-रूपं
नामानि कथयमि वै

ओं अस्य ष्री-कृष्ण-चैतन्य
सहस्र-नाम-स्तोत्रस्य
नारायणः ऋषिर् अनुष्टुप् छन्दः
Sriimad-bhagavad-bhaktir devataa
ष्री-राधा-कृष्ण-प्रितये
ष्री-कृष्ण-चैतन्य-
नाम-सहस्र-पाथे विनियोगः
ओं नमः प्रेम-समुच्चयाय
गोपीजन-वल्लभाय महात्मने

5*

ओं विष्वम्बरः सदानन्दो
विष्व-जिद् विष्व-भावनः
महानुभावो विष्वात्मा
गौराण्गो गौर-भावनः

6

hema-prabho diirgha-baahur
दीर्घ-ग्रीवः षुचिर् वसुः
चैतन्यष् चेतनष् चेतष्
चित्त-रूपि प्रभुः स्वयम्

7

राधान्गि राधिका-भावो
राधान्वेषि प्रियंवदः
नीति-ज्णः सर्व-धर्म-ज्णो
भक्तिमान् पुरुषोत्तमः

8

अनुभावी महा-धैर्यः
षास्त्र-ज्णो नित्य-नूतनः
प्रभावि भगवान् कृष्णष्
चैतन्यो रस-विग्रहः

9

अनादि-निधनो धाता
धरनी-मन्दनः षुचिः
वरान्गष् चण्चलो दक्षः
प्रतापी साधु-सण्गतः

10

उन्मादी उन्मदो वीरो
धीर-ग्रानी रस-प्रियः
रक्ताम्बरो दण्ड-धरः
सन्न्यासी यति-भूषणः

11

दण्डी छत्री चक्र-पानिः
कृपालुः सर्व-दर्षनः
निरायुध सर्व-षास्ता
कलि-दोस-प्रनाषनः

12

गुरु-वर्यः कृपा-सिन्धुर्
विक्रमी च जनार्दनः
mleccha-graahi kuniiti-ghno
दुष्ट-हारी कृपाकुलः

13

ब्रह्मचारी यति-वरो
ब्रह्मण्यो ब्राह्मणः सुधीः
द्विज-राजस् चक्रवर्ती
कविः कृपण-वत्सलः

14

निरीहः पावको ऽर्थ-ज्णो
निर्धूमः पावकोपमः
नार-वन्द्यो हराकारो
भविष्णुर् नर-नायकः

15

daana-viiro yuddha-viiro
दया-वीरो वृकोदरः
ज्णान-वीरो महा-वीरः
षान्ति-वीरः प्रतापनः

16

ष्री-जिष्णुर् भ्रमिको जिष्णुः
सहिष्णुष् चारु-दर्षनः
नरो वरीयान् दुर्दर्षो
नवद्वीप-सुधाकरः

17

चन्द्र-हास्यष् चन्द्र-नखो
बलिमद् उदरो बली
सूर्यः-प्रभः सूर्यकांषुः
सूर्यान्गो मणि-भूषणः

18

कम्भु-कण्ठः कपोल-ष्रीर्
निम्न-नाभिः सुलोचनः
जगनाथ-सुतो विप्रो
रत्नाण्गो रत्न-भूषणः

19

tiirthaarthii tiirtha-das tiirthas
tiirthaangas tiirtha-saadhakah
tiirthaaspadas tiirtha-vaasas
तीर्थ-सेवी निराष्रयः

20

तीर्थालादी तीर्थ-प्रदो
ब्राह्मको ब्रह्मणो भ्रमी
ष्रीवास-पण्डितानन्दो
रामानन्द-प्रियण्करः

21

गदाधर-प्रियो दास-
विक्रमी षण्कर-प्रियः
yogii yoga-prado yogo
योग-कारी त्रि-योग-कृत्

22

सर्वः सर्व-स्वदो भूमा
सर्वान्गः सर्व-सम्भवः
वानिर् बानायुधो वादी
वाचस्पतिर् अयोनि-जः

23

बुद्धिः सत्यं बलं तेजो
धृतिमान् जण्गमकृतिः
मुरारिर् वर्द्धनो धाता
नृहरिः मान-वर्द्धनः

24

निस्कर्मा कर्म-दो नाथः
कर्म-ज्णः कर्म-नाषकः
अनर्घः कारकः कर्म-
क्रियार्हः कर्म-बाधकः

25

निर्गुनो गुनवान् ईषो
vidhaataa saama-go 'jitah
jita-Svaaso jita-praano
जितानण्गो जितेन्द्रियः

26

कृष्ण-भावी कृष्ण-नामि
कृष्णात्मा कृष्ण-नायकः
अद्वैतो द्वैत-साहित्यो
द्वि-भावः पालको वषि

27

ष्रीवासः ष्रीधराहव्यो
hala-naayaka-saara-vit
विष्वरूपानुजष्चन्द्रो
वरीयान् माधवो ऽच्युतः

28

रूपासक्तः सदाचारो
गुण-ज्णो बहु-भावकः
गुण-हीनो गुणातीतो
गुण-ग्राही गुणार्णवः

29

ब्रह्मानन्दो नित्यानन्दः
प्रेमनन्दो ऽति-नन्दकः
nindya-haari nindya-varjii
निन्द्य-घ्नः परितोषकः

30

यज्ण-बाहुर् विनीतात्मा
नाम-यज्ण-प्रचारकः
कलि-वर्यः सुचिनांषुः
पर्यांसुः पावकोपमः

31

हिरण्य-गर्भः सूक्स्मात्मा
वैराज्यो विरजा-पतिः
विलासि प्रभावि स्वाम्षि
परावस्थः सिरोमनिः

32

maayaa-ghno maayiko maayi
मायावादि विचक्षणः
कृष्णाच्छादी कृष्ण-जल्पी
विसय-घ्नो नीराकृतिः

33

सण्कल्प-षून्यो मायीषो
मायाद्वेषी व्रज-प्रियः
व्रजाधीषो व्रज-पतिर्
गोप-गोकुल-नन्दनः

34

vraja-vaasii vraja-bhaavo
व्रज-नायक-सत्तमः
gupta-priyo gupta-bhaavo
वाण्चितः सत्कुलाष्रयः

35

रागानुगो राग-सिन्धू
रागात्मा राग-वर्द्धनः
रागोद्गतः प्रेम-साक्सी
भट्ट-नाथः सनातनः

36

गोपाल-भट्ट-गः प्रीतो
लोकनाथ-प्रियः पटुः
द्वि-भुजः षद्-भुजो रूपि
राज-दर्प-विनाषनः

37

काषि-मिष्र-प्रियो वन्द्यो
वन्दनीयः षचि-प्रसूः
मिष्र-पुरन्दराधिसो
रघुनथ-प्रियो रयः

38

सार्वभौम-दर्प-हारि
अमोघारिर् वसु-प्रियः
सहजः सहजाधीषह
षष्वतः प्रणयातुरः

39

kila-kiNcid-abhaavaarttah
पाण्दु-गण्डः षुचातुरः
प्रलापि बहु-वाक् षुद्धः
ऋजुर् वक्र-गतिः षीवः

40

घत्तायितो ऽरविन्दाक्षः
प्रेम-वैचित्त्य-लक्षकः
प्रियाभिमानी चतुरः
प्रियावर्ती प्रियोन्मुखः

41

लोमाण्चितः कम्प-धरः
अष्रु-मुखो विषोक-हा
haasya-priyo haasya-kaari
haasya-yug haasya-naagarah

42

haasya-graami haasya-karas
त्रि-भण्गी नर्तनाकुलः
uurdhva-lomaa uurdhva-hasta
uurdhva-raavi vikaaravaan

43

bhavollaasi dhiira-Saanto
धीरण्गो धीर-नायकः
देवास्पदो देव-धामा
देव-देवो मनोभवः

44

हेमद्रिर् हेम-लावण्यः
सुमेरुर् ब्रह्म-सादनः
ऐरावत-स्वर्ण-कान्तिः
षर-घ्नो वाण्छित-प्रदः

45

करोभोरूः सुदीर्घाक्षः
कम्प-भ्रू-चक्षु-नासिकः
नाम-ग्रन्थी नाम-सण्ख्या
भाव-बद्धस् तृषा-हरः

46

पापाकर्षी पाप-हारी
पाप-घ्नः पाप-षोधकः
darpa-haa dhana-do 'ri-ghno
मान-हा रिपु-हा मधुः

47

रूप-हा वेष-हा दिव्यो
दीन-बन्धुः कृपामयः
सुधक्सरः सुधास्वादी
सुधामा कमनीयकः

48

nirmukto mukti-do mukto
मुक्ताख्यो मुक्ति-बाधकः
निह्षण्को निरहण्कारो
निर्वैरो विपदापहः

49

विदग्धो नव-लावन्यो
नवद्वीप-द्विज प्रभुः
निरण्कुषो देव-वन्द्यः
सुराचार्यः सुरारि-हा

50

sura-varyo nindya-haarii
वाद-घ्नः परितोषकः
सुप्रकाषो बृहद्-बाहुर्
मित्र-ज्णः कवि-भूषणः

51

वर-प्रदो वरपण्गो
वर-युग् वर-नयकः
पुष्प-हास पद्म-गन्धिः
पद्म-रागः प्रजागरः

52

ऊर्ध्व-गः सत्पथाचारी
प्रान-द ऊर्ध्व-गायकः
जन-प्रियो जनाह्लादो
जनाकऋषि जन-स्पृहः

53

अजन्मा जन्म-निलयो
जनानदो जनार्द्र-धिः
jagan-naatho jagad-bandhur
जगद्-देवो जगत्-पतिः

54

जनकारि जनामोदो
जनकानन्द-साग्रहः
कलि-प्रियः कलि-ष्लाघ्यः
कलि-मान-विवर्धनः

55

कलि-वर्यः सदानन्दः
कलि-कृत् कलि-धन्यमान्
वर्द्धामनः ष्रुति-धरः
वर्द्धनो वृद्धि-दायकः

56

सम्पदः षारणो दक्षो
घृणान्गी कलि-रक्षकः
कलि-धन्यः समय-ज्णः
कलि-पुण्य-प्रकाषकः

57

निष्चिन्तो धीर-ललितो
धीर-वाक् प्रेयसी-प्रियः
वामास्पर्षी वाम-भावो
वाम-रूपो मनोहरः

58

अतीन्द्रियः सुराद्यक्षो
लोकाध्यक्षः कृतकृतः
युगादि-कृद् युग-करो
युग-ज्णो युग-नायकः

59

युगावर्तो युगासीमः
कालवान् काल-षक्ति-धृक्
प्रणयः षाष्वतो हृष्टो
विष्व-जिद् बुद्धि-मोहनः

60

सन्ध्याता ध्यान-कृद् ध्यानि
ध्यान-मण्गल-सन्धिमान्
विस्रुतात्मा हृदि स्थिर-
ग्रामनिय-प्रघ्राहकः

61

स्वर-मूर्च्छि स्वरालापी
स्वर-मूर्ति-विभूषणः
gaana-graahi gaana-lubdho
गायको गान-वर्द्धनः

62

गान-मान्यो ह्य् अप्रमेयः
सत्कर्ता विष्व-धृक् सहः
क्सीरब्धि-कमथाकारः
प्रेम-गर्भ-झषाकृतिः

63

बीभत्सुर् भाव-हृदयः
अदृष्यो बर्हि-दर्षकः
ज्णान-रुद्धो धीर-बुद्धिर्
अखिलात्म-प्रियः सुधिः

64

अमेयः सर्व-विद् भानुर्
बभ्रूर् बहु-षिरो रुचिः
uru-Sravaah mahaa-diirgho
वृष-कर्मा वृषाकृतिः

65

ष्रुति-स्मृति-धरो वेदः
ष्रुति-ज्णः ष्रुति-बाधकः
हृदि स्पृष आस आत्मा
ष्रुति-सारो विचक्षणः

66

कलापी निरनुग्राही
वैद्य-विद्या-प्रचारकः
मीमांसकारिर् वेदाण्ग
वेदार्थ-प्रभवो गतिः

67

परावर-ज्णो दुष्पारो
विरहाण्गी सतां गतिः
असण्ख्येयो ऽप्रमेयात्मा
सिद्धि-दः सिद्धि-साधनः

68

dharmo-setur dharma-paro
धर्मात्मा धर्म-भावनः
उदीर्ण-संषय-च्छिन्नो
विभूतिः षाष्वतः स्थिरः

69

षुद्धात्मा षोभनोत्कण्ठो
'निर्देष्यः साधन-प्रियः
ग्रन्थ-प्रियो ग्रन्थमयः
षस्त्र-योनिर् महासयः

70

अवर्णो वर्ण-निलयो
नाष्रमी चतुर्-आष्रमः
अविप्र विप्र-कृत् स्तुत्यो
राजन्यो राज्य-नाषकः

71

अवष्यो वष्यताधीनः
ष्री-भक्ति-व्यवसयकः
मनोजवः पुरयिता
भक्ति-किर्तिर् अनामयः

72

nidhi-varjii bhakti-nidhir
दुर्लभो दुर्ग-भाव-कृत्
कर्त नीः कीर्तिर् अतुलः
अमृतो मुरज-प्रियः

73

षृण्गरः पण्चमो भावो
भावो-योनिर् अनन्तरः
bhakti-jit prema-bhoji ca
नव-भक्ति-प्रचारकः

74

tri-gartas tri-gunaamodas
त्रि-वाण्छि प्रीति-वर्द्धनः
नियन्ता ष्रम-गो ऽतीतः
पोषणो विगत-जिवरः

75

प्रेम-जिवरो विमानार्हः
अर्थ-हा स्वप्न-नाषनः
उत्तारनो नाम-पुण्यः
पाप-पुण्य-विवर्जितः

76

अपराध-हरः पाल्यः
स्वस्ति-दः स्वस्ति-भूषणः
पूतात्मा पूत-गः पूतः
पूत-भावो महा-स्वनः

77

क्षेत्र-ज्णः क्षेत्र-विजायी
क्षेत्र-वासो जगत्-प्रसूः
bhaya-haa bhaya-do bhaasvaan
गौण-भाव-समन्वितः

78

मण्डितो मण्डल-करो
वैजयन्ती-पवित्रकः
citrangaS citritaS citro
भक्त-चित्त-प्रकाषकः

79

buddhi-go buddhi-do buddhir
बुद्धि-धृग् बुद्धि-वर्द्धनः
प्रेमद्रि-धृक् प्रेम-वहो
रति-वोढ रति-स्पृसः

80

प्रेम-चक्षुः प्रेम-गन्हः
प्रेम-हृत् प्रेम-पूरकः
gambhiira-go bahir vaaso
भावानुष्ट्ःइत-गो पतिः

81

naika-ruupo naika-bhaavo
नैकात्मा नैक-रूप-धृक्
ष्लथ-सन्धिः क्षीण-धर्मस्
त्यक्त-पाप उरु-ष्रवाः

82

uru-gaaya uru-griiva
उरु-भाव उरु-क्रमः
निर्धूतो निर्मलो भावो
निरिहो निरनुग्रहः

83

निर्धूमो ऽग्निः सुप्रतापस्
तीव्र-तापो हुताषनः
eko mahad-bhuuta-vyaapii
पृथग्-भूतः अनेकसः

84

निर्णयी निरनुज्णातो
दुष्ट-ग्राम-निवर्तकः
विप्र-बन्धुः प्रियो रुच्यो
रोचकाण्गो नराधिपः

85

लोकाध्यक्षः सुवर्णाभः
कनकाब्जः षिखामणिः
hema-kumbho dharmo-setur
लोक-नाथो जगद्-गुरुः

86

लोहिताक्सो नाम-कर्मा
भाव-स्थो हृद्-गुहासयः
रस-प्रानो रति-ज्येष्ठो
रसाब्धि-रतिर् आकुलः

87

bhaava-sindhur bhakti-megho
रस-वर्सी जनाकुलः
पीताब्जो नील-पीताभो
रति-भोक्ता रसायनः

88

अव्यक्तः स्वर्ण-राजीवो
विवर्णी साधु-दर्सनः
अमृत्युः मृत्यु-दो ऽरुद्धः
सण्धाता मृत्यु-वण्चकः

89

प्रेमोन्मत्तः कीर्तनर्त्तः
सण्कीर्तन-पिता सुरः
भक्ति-ग्रामः सुसिद्दार्थः
सिद्धि-दः सिद्धि-सादनः

90

प्रेमोदरः प्रेम-वाहू
लोक-भर्त दिषाम्पतिः
अन्तः कृष्णो बहिर् गौरो
दर्षको रति-विस्तरः

91

सण्कल्प-सिद्धो वाण्छात्मा
अतुल सच्-छरीर-भृत्
ऋड्धार्थः करुणापान्गो
नद-कृद् भक्त-वत्सलः

92

अमत्सरः परानन्दः
कौपीनी भक्ति-पोषकः
अकैतवो नाम-मालि
वेगवान् पूर्ण-लक्षणः

93

मिताषनो विवर्ताक्सो
व्यवसाया व्यवस्थितः
रति-स्थानो रति-वनः
पष्चात् तुष्टः षमाकुलः

94

क्षोभणो विरभो मार्गो
मार्ग धृग् वर्त्म-दर्षकः
निचास्रमि निच मानी
विस्तारो बीजम् अव्ययः

95

मोहा-कायः सूक्ष्म-गतिर्
महेज्यः सत्त्र-वर्द्धनः
सुमुखः स्वापनो ऽनादिः
सुकृत् पाप-विदारणः

96

ष्रीनिवासो गभीरात्मा
ष्रीन्गार-कनकादृतः
गभिरो गहनो वेधा
सान्गोपान्गो वृष-प्रियः

97

उदीर्न-रागो वैचित्री
ष्रिकरः स्तवनार्हकः
अष्रु-चक्षुर् जलाब्यण्ग
पूरितो रति-पूरकः

98

स्तोत्रायणः स्तवाध्यक्षः
स्तवनियः स्तवाकुलः
ऊर्द्व-रेताः सन्निवासः
प्रेम-मूर्तिः षतनलः

99


भक्त-बन्धुर् लोक-बन्धुः
प्रेम-बन्धुः षताकुलः
सत्य-मेधा ष्रुति-धरः
सर्व-षस्त्र-भृतांवरः

100

भक्ति-द्वारो भक्ति-गृहः
प्रेमागारो निरोध-हा
उद्घूर्णो घूर्णित-मना
आघूर्नित-कलेवरः

101

bhaava-bhraanti-ja-sandeha H
प्रेम-राषिः षुचापहः
कृपाचार्यः प्रेम-सण्गो
वयुनः स्थिर-यौवनः

102

सिन्धु-गः प्रेम-सण्गाहः
प्रेम-वष्यो विचिक्सणः
पद्म-किण्जल्क-सण्कासः
प्रेमादारो नियामकः

103

विरक्तो विगतारातिर्
नापेक्षो नारददृतः
nata-stho daksinah ksaamah
षठ-जीव-प्रतारकः

104

नाम-प्रवर्तको ऽनर्थो
धर्मो-गुर्व्-आदि-पुरुषः
nyag-rodho janako jaato
vainatyo bhakti-paada-pah

105

आत्म-मोहः प्रेम-लीधः
aatma-bhaavaanugo viraat
maadhurya-vit svaatma-rato
गौरख्यो विप्र-रूप-धृक्

106

raadhaa ruupii mahaa-bhaavii
राध्यो राधन-तत्परः
गोपीनथत्मको ऽदृष्यः
स्वाधिकार-प्रसाधकः

107

नित्यास्पदो नित्य रूपि
नित्य-भाव-प्रकाषकः
सुस्थ-भावष् चपल-धिः
स्वच्छ-गो भक्ति-पोषकः

108*

sarvatra-gas tiirtha-bhuuto
हृदि-स्थः कमलासनः
सर्व-भावानुगाधीषः
सर्व-मण्गल-कारकः

109

इत्य् एतत् कथितं नित्यं
साहस्रं नाम-सुन्दरम्
गोलोक-वासिनो विष्णोर्
गौर-रूपस्य षार्न्गिनः

110

इदं गौर-सहस्राख्यम्
आमय-घ्नं षुचापहम्
प्रेम-भक्ति-प्रदं नृणाम्
गोविन्दाकर्षकं परम्

111

प्रातः-काले च मध्याह्ने
सन्ध्यायां मध्य-रात्रिके
यः पठेत् प्रयतो भक्त्या
caitanye labhate ratim

112

naamaatmako gaura-devo
yasya cetasi vartate
स सर्वं विषयं त्यक्त्वा
bhaavaanando bhaved dhruvam

113

yasmai kasmai na datavyam
daane tu bhakti-haa bhavet
विनीताय प्रषान्ताय
gaura-bhaktaaya dhiimate
tasmai deyam tato graahyam
इति वैष्णव-षासनम्


इति स्रि-कवि-कर्णपू-र-विरच् इतम्
ष्री-कृष्ण-चैतन्य-चन्द्रस्य
सहस्र-नाम-स्तोत्रं सम्पूर्णम्


Escrito hace más de un año ·



Notas de Abhay Charan


22 de marzoMaybe
07 de marzoMy little tribute to Hari Narayana Prabhu ( March 3, 2010)
08 de febreroWhat is Hare Krishna?
22 de eneroThe Temples He Built (His Divine Grace A.C. Bhaktivedanta Swami Prabhupada)
19 de eneroThe Distribution of Spiritual Food
17 de eneroSrila Prabhupada’s Journey
17 de eneroThe Purpose of ISKCON
12 de eneroBiography of Srila Prabhupada (The greatest father that walked this earth)

2009


27 de noviembreSri Sri Radha Raman Ji
17 de noviembreThe N2 bridge over the Umkomaas river from which Kavisha Seevnarain was thrown by hijackers early on Saturday morning.
05 de octubreTHE GLORIES OF KARTIKA
02 de octubreKazakh Hare Krishnas Ask OSCE To Help Defend Rights
16 de septiembreElliott Yamin - I will Wait For You.
28 de agostoSri Radhika Stotra - The 108 Names of Radharani
18 de agostoVyasa Puja offering to Srila Prabhupada by Bhakti Charu Swami
12 de agostoCanola Oil - Do Read
20 de julioIntroduction To The Brahma Samhita
08 de julioBrahma-Samhita Text 2
08 de julioBrahma-Samhita TEXT 1
23 de junioA. C. Bhaktivedanta Swami Prabhupada
03 de mayoApproaching Krsna, the All-pervading Truth
03 de mayoThe Most Intelligent Woman
03 de mayoBeyond the Senses
03 de mayoTeachings of Queen Kunti...Chapter One
03 de mayoA concise refresher on Lord Krishna’s immortal teachings
02 de mayoBirth of Lord Krsna
02 de mayoBrahma-samhita- Text 1
02 de mayoVedic Culture: Varnasrama-dharma
02 de mayoKrsna, the All-Attractive
30 de abrilSri Rädhä Pranäma
29 de abrilDescription of Vaikuntha
29 de abrilSri Sri Radha Madan Mohan (New Gokula Dhama, Vancouver, Canada)
29 de abrilSri Sri Radha-Syamasundara
29 de abrilSrila Prabhupada letter, February 8, 1968
29 de abrilSri Caitanya Mahaprabhu's mercy
25 de abrilTHE 108 NAMES OF LORD SRI KRISHNA
25 de abril108 Names of Lord Nrsimhadev
05 de abrilSrila Prabhupada Interview With Reporter in Durban, South Africa
02 de abrilRama Navami-lecture (below this) by Srila Prabhupada given in Hawaii,March 27, 1969 on Lord Ramacandra's appearance.
02 de abrilFinal IPL Schedule
31 de marzoShri Nasringa Pranam
31 de marzoGaura-ärati
31 दे मर्शोञय Rädhä-Mädhava
29 de marzoA Second Chance:The Story of a Near-Death Experience...Chapter 3
29 de marzoA Second Chance:The Story of a Near-Death Experience...Chapter 2
29 de marzoA Second Chance:The Story of a Near-Death Experience...Chapter 1
29 de marzoA Second Chance:The Story of a Near-Death Experience
28 de marzoWe Are Not These Bodies part 3
27 de marzoWe Are Not These Bodies part 2
27 de marzoWe Are Not These Bodies
19 de marzoYou'll Never Walk Alone
10 de marzoSri Kavi Karnapura - 1000 names of Sri Chaitanya mahaprabhu
29 de eneroTHE APPEARANCE DAY OF LORD NITYANANDA, Deliverance of Jagai-Madha

2008


24 de octubreBy the GBC........His Holiness Jayapataka Swami
23 de octubreThe condition of His Holiness Jayapataka Maharaja
23 de octubreHH Jayapataka Swamis health.

Día de Actualización: 22 Mayo 2010

Gaudiya Kantha Hara



Gaudiya Kantha Hara









Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





jueves 11 de marzo de 2010

ENCICLOPEDIA - INDICE | DEVOTOS FACEBOOK | EGIPTO - USUARIOS de FLICKR y PICASAWEB

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog