viernes, 10 de septiembre de 2010

agnipuränam - Agni Purana (versos en sánscrito)



´
अलङ्काराध्यायाः

Taken from the critically edited version of Suresh Mohan Bhattacharya (Calcutta: Firma KLM Private, Ltd., 1976).

From Bhattacharya’s introduction: “Though the Purana draws upon almost all the earlier Alankarikas, it does not however follow in its standpoint the tenets of any individual school of Poetics. It deals with the established or conventional analysis of poetry, but its treatment is often uncritical and occasionally unintelligible… [It] does not attempt to establish a new system of speculation, nor does it present any new theory; but it possesses some characteristics peculiar to itself and sometimes differs from the views of the established schools in some notable features. This deviation is probably due to the influence on it of an entirely different tradition, which is now lost to us and which appears also to have been exploited by some later writers headed by Bhoja.”


अग्निपुरानम्
अलङ्काराध्यायाः

(1)

प्रथमोऽध्यायः
काव्यादि-लक्षणम्
अग्निर् उवाच—

काव्यस्य नाटकादेश् च अलङ्कारान् वदाम्य् अथ ।
ध्वनिर् वर्णाः पदं वाक्यम् इत्य् एतद् वाङ्मयं मतम् ।
शास्त्रेतिहास-काव्यानां त्रयं यत्र समाप्यते ॥1॥

शास्त्रे शब्द-प्रधानत्वम् इतिहासेऽर्थ-निष्ठता ।
अभिधायाः प्रधानत्वात् काव्यं ताभ्यां विभिद्यते ॥2॥

नरत्वं दुर्लभं लोके विद्या तत्र च दुर्लभा ।
कवित्वं दुर्लभं तत्र शक्तिस् तत्र च दुर्लभा ॥3॥

व्युत्पत्तिर् दुर्लभा तत्र विवेकस् तत्र दुर्लभः ।
सर्व-शास्त्रम् अविद्वद्भिर् मृग्यमाणं न सिध्यति ॥4॥

आदि-वर्णा द्वितीयाश् च महा-प्राणास् तुरीयकाः ।
वर्गेषु वर्ण-वृन्दं स्यात् पदं सुप्-तिङ्-प्रभेदवत् ॥5॥

सङ्क्षेपाद् वाक्यम् इष्टार्थ-व्यवच्छिन्ना पदावली ।
काव्यं स्फुरद्-अलङ्कारं गुणवद्-दोष-वर्जितम् ॥6॥

योनिर् वेदश् च लोकश् च सिद्धम् अर्थाद् अयोनिजम् ।
देवादीनां संस्कृतं स्यात् प्राकृतं त्रिविधं नृणाम् ॥7॥

गद्यं पद्यं च मिश्रं च काव्यादि त्रिविधं स्मृतम् ।
अपादः पद-सन्तानो गद्यं तद् अपि गद्यते ॥8॥

अल्पाल्प-विग्रहं नातिमृदु-सन्दर्भ-निर्भरम् ।
चूर्णकं नामतो दीर्घ-समासोत्कलिका भवेत् ॥9॥

भवेन् मध्यम-सन्दर्भं नातिकुत्सित-विग्रहम् ।
वृत्त-च्छाया-हरं वृत्त-गन्धि नैतत् किलोत्कटम् ॥10॥

आख्यायिका कथा खण्ड-कथा परिकथा तथा ।
कथानिकेति मन्यन्ते गद्य-काव्यं च पञ्चधा ॥11॥

कर्तृ-वंश-प्रशंसा स्याद् यत्र गद्येन विस्तरात् ।
कन्या-हरण-सङ्ग्राम-विप्रलम्भ-विपत्तयः ।
भवन्ति यत्र दीप्ताश् च रीति-वृत्ति-प्रवृत्तयः ॥12॥

उच्छ्वासैश् च परिच्छेदो यत्र या चूर्णकोत्तरा ।
वक्त्रं चापर-वक्त्रं च यत्र साङ्ख्यायिका स्मृता ॥13॥

श्लोकैः स्व-वंशं सङ्क्षेपात् कविर् यत्र प्रशंसति ।
मुख्यार्थस्यावताराय भवेद् यत्र कथान्तरम् ॥14॥

परिच्छेदो न यत्र स्याद् भवेद् वा लम्भकैः क्वचित् ।
सा कथा नाम तद्-गर्भे निबध्नीयाच् चतुष्पदीम् ॥15॥

भवेत् खण्ड-कथा यासौ यासौ परिकथा तयोः ।
अमात्यं सार्थकं वापि द्विजं वा नायकं विदुः ।
स्यात् तयोः करुणो विद्धि विप्रलम्भश् चतुर्विधः ॥16॥

समाप्यते तयोर् नाद्या सा कथाम् अनुधावति ।
कथाख्यायिकयोर् मिश्र-भावात् परिकथा स्मृता ॥17॥

भयानकं मुख-परं गर्भे च करुणो रसः ।
अद्भुतोऽन्ते सुकॢप्तार्थो नोदात्ता सा कथानिका ॥18॥

पद्यं चतुष्पदी तच् च वृत्तं जातिर् इति द्विधा ।
वृत्तम् अक्षर-सङ्ख्येयम् उक्थाद्युत्कृतिशेषजम् ।
मात्राभिर् गणना यत्र स जातिर् इति काश्यपः ॥19॥

समम् अर्ध-समं वृत्तं विषमं पैङ्गलं त्रिधा ।
सा विद्या नौस् तितीर्षूणां गभीरं काव्य-सागरम् ॥20॥

महा-काव्यं कलापश् च पर्याबन्धो विशेषकम् ।
कुलकं मुक्तकं कोष इति पद्य-कुटुम्बकम् ॥21॥

सर्ग-बन्धो महा-काव्यम् आरब्धं संस्कृतेन यत् ।
तादात्म्यम् अजहत् तत्र तत्-समं नातिदुष्यति ॥22॥

इतिहास-कथोद्भूतम् इतरद् वा सदाश्रयम् ।
मन्त्र-दूत-प्रयाणाजि-नियतं नातिविस्तरम् ॥23॥

शक्कर्यातिजगत्यातिशक्कर्या त्रिष्टुभा तथा ।
पुष्पिताग्रादिभिर् वक्त्राभिर् जनैश् चारुभिः समैः ।
युक्ता तु भिन्न-वृत्तान्ता नातिसङ्क्षिप्त-सर्गकम् ॥24॥

अतिशक्करिकाष्टिभ्याम् एकः सङ्कीर्णकैः परः ।
मात्रयाप्य् अपरः सर्गः प्राशस्त्येषु च पश्चिमः ।
कल्पोऽतिनिन्दितस् तस्मिन् विशेषानादरः सताम् ॥25॥

नगरार्णवशैलर्तु-चन्द्रार्काश्रम-पादपैः ।
उद्यान-सलिल-क्रीडा-मधुपानरतोत्सवैः ॥26॥

दूती-वचन-विन्यासैर् असती-चरिताद्भुतैः ।
तमसा मरुताप्य् अन्यैर् विभावैर् अतिनिर्भरैः ॥27॥

सर्व-वृत्ति-प्रवृत्तं च सर्व-भाव-प्रभावितम् ।
सर्व-रीति-रसैर् जुष्टं पुष्टं गुण-विभूषणैः ।
अत एव महाकाव्यं तत्-कर्ता च महाकविः ॥28॥

वाग्-वैदग्ध्य-प्रधानेऽपि रस एवात्र जीवितम् ।
पृथक्-प्रयत्न-निर्वर्त्यं वाग्-वक्रिम्णि रसाद् वपुः ।
चतुर्वर्ग-फलं विष्वग्-व्याख्यातं नायकाख्यया ॥29॥

समान-वृत्त-निर्व्यूढः कैशिकी-वृत्ति-कोमलः ।
कलापोऽत्र प्रवासः प्राग्-अनुरागाह्वयो रसः ।
स विशेषकं प्राप्त्य्-आदि संस्कृतेनेतरेण च ॥30॥

श्लोकैर् अनेकैः कुलकं स्यात् सन्दानितकानि तत् ।
मुक्तकं श्लोक एकैकश् चमत्कार-क्षमः सताम् ॥31॥

सूक्तिभिः कवि-सिंहानां सुन्दरीभिः समन्वितः ।
कोषो व्रज्या-परिच्छिन्नः स विदग्धाय रोचते ॥32॥

आभासोपम-शक्तिश् च सर्गे यद्-भिन्न-वृत्तता ।
मिश्रं वपुर् इति ख्यातं प्रकीर्णम् इति च द्विधा ।
श्रव्यं चैवाभिनेयं च प्रकीर्णं सकलोक्तिभिः ॥33।

इत्य् आग्नेये महा-पुराणेऽलङ्कारे काव्यादि-लक्षणं नाम
प्रथमोऽध्यायः

||1||

--o)0(o--

(2)

द्वितीयोऽध्यायः
नाटक-निरूपणम्
अग्निर् उवाच—

नाटकं सप्रकरणं डिम ईहामृगोऽपि वा ।
ज्ञेयः समवकारश् च भवेत् प्रहसनं तथा ॥1॥

व्यायोग-भाण-वीथ्य्-अङ्क-तोटकान्य् अथ नाटिका ।
साटकं शिल्पकः कर्णा एको दुर्मल्लिका तथा ॥2॥

प्रस्थानं भाणिका भाणी गोष्ठी हल्लीशकानि च ।
काव्यं श्री-गदितं नाट्य-रासकं रासकं तथा ।
उल्लोप्यकं प्रेक्षणं च सप्त-विंशतिधैव तत् ॥3॥

सामान्यं च विशेषश् च लक्षणस्य द्वयी गतिः ।
सामान्यं सर्व-विषयं विशेषः क्वापि वर्तते ॥4॥

पूर्व-रङ्गे निवृत्ते द्वे देश-कालाव् उभाव् अपि ।
रस-भाव-विभावानुभावा अभिनयास् तथा ॥5॥

अङ्क-स्थितिश् च सामान्यं सर्वत्रैवोपसर्पणात् ।
विशेषोऽवसरे वाच्यः सामान्यं पूर्वम् उच्यते ॥6॥

त्रिवर्ग-साधनं नाट्यम् इत्य् आहुः करणं च यत् ।
इतिकर्तव्यता तस्य पूर्व-रङ्गो यथा-विधि ॥7॥

नान्दीमुखानि द्वात्रिंशद्-अङ्गानि पूर्व-रङ्गके ।
देवतानां नमस्कारो गुरूणाम् अपि च स्तुतिः ।
गो-ब्राह्मण-नृपादीनाम् आशीर्वादादि गीयते ॥8॥

नान्द्यन्ते सूत्रधारोऽसौ रूपकेषु निबध्यते ।
गुरु-पूर्व-क्रमं वंश-प्रशंसा पौरुषं कवेः ।
सम्बन्धार्थौ च काव्यस्य पञ्चैतान् एष निर्दिशेत् ॥9॥

नटी विदूषको वापि पारिपार्श्विक एव वा ।
सहिताः सूत्रधारेण संलापं यत्र कुर्वते ॥10॥

चित्रैर् वाक्यैः स्व-कार्यार्थैर् वीथ्य्-अङ्गैर् अन्यथापि वा ।
आमुखं तत् तु विज्ञेयं बुधैः प्रस्तावनापि सा ॥11॥

प्रवृत्तकं कथोद्घातः प्रयोगातिशयस् तथा ।
आमुख्यस्य त्रयो भेदा बीजांशेषूपजायते ॥12॥

कालं प्रवृत्तम् आश्रित्य सूत्र-धृग् यत्र वर्णयेत् ।
तद्-आश्रयस्य पात्रस्य प्रवेशस् तत् प्रवृत्तकम् ॥13॥

सूत्रधारस्य वाक्यं वा यत्र वाक्यार्थम् एव वा ।
गृहीत्वा प्रविशेत् पात्रं कथोद्घातः स उच्यते ॥14॥

प्रयोगेषु प्रयोगं तु सूत्र-धृग् यत्र वर्णयेत् ।
ततश् च प्रविशेत् पात्रं प्रयोगातिशयो हि सः ॥15॥

शरीरं नाटकादीनाम् अतिवृत्तं प्रचक्षते ।
सिद्धम् उत्प्रेक्षितं चेति तस्य भेदाव् उभौ स्मृतौ ।
सिद्धम् आगम-दृष्टं च सृष्टम् उत्प्रेक्षितं कवेः ॥16॥

बीजं बिन्दुः पताका च प्रकरी कार्यम् एव च ।
अर्थ-प्रकृतयः पञ्च पञ्च चेष्टा अपि क्रमात् ॥17॥

आरम्भश् च प्रयत्नश् च प्राप्ति-सद्-भाव एव च ।
नियता च फल-प्राप्तिः फल-योगश् च पञ्चमः ॥18॥

मुखं प्रतिमुखं गर्भो विमर्शश् च तथैव च ।
तथा निर्वहणं चेति क्रमा पञ्चव सन्धयः ॥19॥

अल्प-मात्रं समुद्दिष्टं बहुधा यत् प्रसर्पति ।
फलावसानं यच् चैव बीजं तद् अभिधीयते ॥20॥

यत्र बीज-समुत्पत्तिर् नानार्थ-रस-सम्भवा ।
काव्ये शरीरानुगता तन्-मुखं परिकीर्तितम् ॥21॥

इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः ।
राग-प्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनम् ॥22॥

आश्चर्यवद् अभिख्यातं प्रकाश्यानां प्रकाशनम् ।
अङ्ग-हीनो नरो यद्वन् न श्रेष्ठं काव्यम् एव च ॥23॥

देश-कालैर् विना किञ्चिन् नेतिवृत्तं प्रवर्तते ।
अतस् तयोर् उपादानं नियमात् पदम् उच्यते ॥24॥

देशेषु भारतं वर्षं काले कृत-युग-त्रयम् ।
नर्ते ताभ्यां प्राण-भृतां सुख-दुःखोदयः क्वचित् ।
सर्गे सर्गादि-वार्ता च प्रसज्जन्ती न दुष्यति ॥25॥

इत्य् आग्नेये महा-पुराणेऽलङ्कारे नाटक-निरूपणं नाम
द्वितीयोऽध्यायः

||2||

--o)0(o--

(3)

तृतीयोऽध्यायः
रसादि-निरूपणम्
अग्निर् उवाच—

अक्षरं परमं ब्रह्म सनातनम् अजं विभुम् ।
वेदान्तेषु वदन्त्य् एकं चैतन्यं ज्योतिर् ईश्वरम् ॥1॥

आनन्दः सहजस् तस्य व्यज्यते स कदाचन ।
व्यक्तिः सा तस्य चैतन्य-चमत्कार-रसाह्वया ॥2॥

आद्यस् तस्य विकारो यः सोऽहङ्कार इति स्मृतः ।
ततोऽभिमानस् तत्रेदं समाप्तं भुवन-त्रयम् ॥3॥

अभिमानाद् रतिः सा च परिपोषम् उपेयुषी ।
व्यभिचार्य्-आदि-सामान्याच् छृङ्गार इति गीयते ॥4॥

तद्-भेदाः कामम् इतरे हास्याद्या अप्य् अनेकशः ।
स्व-स्व-स्थायि-विशेषोऽथ परिपोष-स्व-लक्षणाः ।
सत्त्वादि-गुण-सन्तानाज् जायन्ते परमात्मनः ॥5॥

रागाद् भवति शृङ्गारो रौद्रस् तैक्ष्ण्यात् प्रजायते ।
वीरोऽवष्टम्भजः सङ्कोच-भूर् बीभत्स इष्यते ॥6॥

शृङ्गाराज् जायते हासो रौद्रात् तु करुणो रसः ।
वीराच् आद्भुत-निष्पत्तिः स्याद् बीभत्साद् भयानकः ॥7॥

शृङ्गार-हास्य-करुणा रौद्र-वीर-भयानकाः ।
बीभत्साद्भुत-शान्ताख्याः स्व-पुष्टाश् चतुरो रसाः ।
लक्ष्मीर् इव विना त्यागान् न वाणी भाति नीरसा ॥8॥

अपारे काव्य-संसारे कविर् एव प्रजापतिः ।
यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥9॥

शृङ्गारी चेत् कविः काव्ये जातं रस-मयं जगत् ।
स चेत् कविर् वीत-रागो नीरसं व्यक्तम् एव तत् ॥10॥

न भाव-हीनोऽस्ति रसो न भावो रस-वर्जितः ।
भावयन्ति रसान् एभिर् भाव्यन्ते च रसा इति ।
स्थायिनोऽष्टौ रति-मुखाः स्तम्भाद्या व्यभिचारिणः ॥11॥

मनोऽनुकूलेऽनुभवः सुखस्य रतिर् इष्यते ।
हर्षादिभिश् च मनसो विकाशो हास उच्यते ॥12॥

मनो-वैक्लव्यम् इच्छन्ति शोकम् इष्ट-क्षयादिभिः ।
क्रोधस् तैक्ष्ण्य-प्रबोधश् च प्रतिकूलानुकारिणि ॥13॥

पुरुषार्थ-समाप्त्य्-अर्थो यः स उत्साह उच्यते ।
चित्रादि-दर्शनाच् चेतो-वैक्लव्यं ब्रुवते भयम् ॥14॥

जुगुप्सा च पदार्थानां निन्दा दरुभाग्य-वाहिनाम् ।
विस्मयोऽतिशयेनार्थ-दर्शनाच् चित्त-विस्तृतिः ॥15॥

अष्टौ स्तम्भादयः सत्त्वाद् रजसस् तमसः परम् ।
स्तम्भश् चेष्टा-प्रतीघातो भय-रागाद्य्-उपाहितः ॥16॥

श्रम-रागाद्य्-उपेतान्तः-क्षोभ-जन्म वपुर् जलम् ।
स्वेदो हर्षादिभिर् देहोच्छ्वासोऽन्तः-पुलकोद्गमः ॥17॥

हर्षादि-जन्मा वाग्-भङ्गः स्वर-भेदो भयादिभिः ।
चित्त-क्षोभ-भव-स्तम्भो वेपथुः परिकीर्तितः ॥18॥

वैवर्ण्यं च विषादादि-जन्मा कान्ति-विपर्ययः ।
दुःखानन्दादिजं नेत्र-जलम् अश्रु च विश्रुतम् ॥19॥

इन्द्रियाणाम् अस्तमयः प्रलयो लङ्घनादिभिः ।
वैराग्यादेर् मनः-खेदो निर्वेद इति कथ्यते ॥20॥

मनः-पीडादि-जन्मा च सादो ग्लानिः शरीरगा ।
शङ्का-निष्टागमोत्प्रेक्षा स्याद् असूया च मत्सरः ॥21॥

मदिराद्य्-उपयोगोत्थं मनः संमोहनं मदः ।
क्रियातिशय-जन्मान्तः-शरीरोत्थ-क्लमः श्रमः ॥22॥

शृङ्गारादि-क्रिया-द्वेषश् चित्तस्यालस्यम् उच्यते ।
दैन्यं सत्त्वाद् अपभ्रंशश् चिन्तार्थ-परिभावनम् ॥23॥

इतिकर्तव्यतोपायादर्शनं मोह उच्यते ।
स्मृतिः स्याद् अनुभूतस्य वस्तुनः प्रतिबिम्बितम् ॥24॥

मतिर् अर्थ-परिच्छेदस् तत्त्व-ज्ञानोपनायितः ।
व्रीडानुरागादि-भवः सङ्कोचः कोऽपि चेतसः ॥25॥

भवेच् चपलता-स्थैर्यं हर्षश् चित्त-प्रसन्नता ।
आवेगश् च प्रतीकाराशया वैधुर्यम् आत्मनः ॥26॥

कर्तव्ये प्रतिभाभ्रंशो jaatety अभिधीयते ।
इष्ट-प्राप्तेर् उपचितः सम्पदाभ्युदयो धृतिः ॥27॥

गर्वः परेष्व् अवज्ञानम् आत्मन्य् उत्कर्ष-भावना ।
भवेद् विषादो दैवादेर् विघातोऽभीष्ट-वस्तुनि ॥28॥

औत्सुक्यम् ईप्सिताप्रातेर् वाञ्छया तरला स्थितिः ।
चित्तेन्द्रियाणां स्तैमित्यम् अपस्मारोऽनवस्थितिः ॥29॥

युद्धे बोधादिभिस् त्रासो वीप्सा-चित्त-चमत्कृतिः ।
क्रोधस्याप्रशमोऽमर्षः प्रबोधश् चेतनोदयः ॥30॥

अवहित्थं भवेद् गुपित्र् इङ्गताकार-गोचरा ।
रोषतो गुरु-वाग्-दण्ड-पारुष्यं विदुर् उग्रताम् ॥31॥

ऊहो वितर्कः स्याद् व्याधिर् मनो-वपुर् अवग्रहः ।
अनिबद्ध-प्रलापादिर् उन्मादो मदनादिभिः ॥32॥

तत्त्व-ज्ञानादिना चेतः कषायोपरमः शमः ।
कविभिर् योजनीया वै भावाः काव्यादिके रसाः ॥33॥

विभाव्यते हि रत्यादिर् यत्र येन विभाव्यते ।
विभावो नाम स द्वेधालम्बनोद्दीपनात्मकः ॥34॥

रत्य्-आदि-भाव-वर्गोऽयं यमाजीव्योपजायते ।
आलम्बन-विभावोऽसौ नायकादि-भवस् तथा ॥35॥

धीरोदात्तो धीरोधतः स्याद् धीर-ललितस् तथा ।
धीर-प्रशान्त इत्य् एवं चतुर्धा नायकः स्मृतः ॥36॥

पीठ-मर्दो विटश् चैव विदूषक इति त्रयः ।
शृङ्गारे नर्म-सचिवा नायस्यानुनायकाः ॥37॥

पीठ-मर्दोऽसम्बलकः श्रीमांस् तद्-देशजो विटः ।
विदूषको वैहासिको अष्ट नायक-नायिकाः ॥38॥

स्वकीया परकीया च पुनर्भूर् इति कैशिकः ।
सामान्या न पुनर्भूरि इत्य् आद्या बहु-भेदतः ॥39॥

उद्दीपन-विभावास् ते संस्कारैर् विविधैः स्थिताः ।
आलम्बन-विभावेषु भावान् उद्दीपयन्ति ये ॥40॥

चतुःषष्ठि-कला द्वेधा कर्माद्यैर् गीतिकादिभिः ।
कुहकं स्मृतिर् अप्य् एषां प्रायो हासोपकारकः ॥41॥1

आलम्बन-विभावस्य भावैर् उद्वद्ध-संस्कृतैः ।
मनो-वाग्-बुद्धि-वपुषां स्मृतीच्छा-द्वेष-यत्नतः ॥42॥

आरम्भ एव विदुषाम् अनुभाव इति स्मृतः ।
स चानुभूयते चात्र भवत्य् उत निरुच्यते ॥43॥

मनो-व्यापार-भूयिष्ठो मन-आरम्भ उच्यते ।
द्विविधः पौरुषः स्त्रैण ईदृशोऽपि प्रसिद्ध्यति ॥44॥

शोभा विलासो माधुर्यं स्थैर्यं गाम्भीर्यम् एव च ।
ललितं च तथौदार्यं तेजोऽष्टाव् इति पौरुषाः ॥45॥

नीच-निन्दोत्तम-स्पर्धा शौर्यं दाक्ष्यादि-कारणम् ।
मनो-धर्मे भवेच् छोभा शोभते भवनं यथा ॥46॥

भावो हावश् च हेला च शोभा कान्तिस् तथैव च ।
दीप्तिर् माधुर्य-धैर्ये च प्रागल्भ्यं स्याद् उदारता ॥47॥

स्थैर्यं गम्भीरता स्त्रीणां विभावा द्वादशेरिताः ।
भावो विलासो हावः स्याद् भावः किञ्चिच् च हर्षजः ॥48॥

वाचो युक्तिर् भवेद् वाग्-आरम्भो द्वादश एव सः ।
तत्र भाषणम् आलापः प्रलापो वचनं बहु ॥49॥

1 The editor here notes « The last line of this verse is very corrupt and makes no sense.

विलापो दुःख-वचनम् अनुलापोऽसकृद्-वचः ।
संलाप उक्त-प्रत्युक्तम् अपलापोऽन्यथा-वचः ॥50॥

वार्ता-प्रयाणं सन्देशो निर्देशः प्रतिपादनम् ।
तत्त्व-देशोऽतिदेशोऽयम् अपदेशोऽन्य-वर्णनम् ।
उपदेशश् च शिक्षा-वाग्-व्याजोक्तिर् व्यपदेशकः ॥51॥

बोधाय एष व्यापारः स बुद्ध्य्-आरम्भ इष्यते ।
तस्य भेदास् त्रयस् ते च रीति-वृत्ति-प्रवृत्तयः ॥52॥

इत्य् आग्नेये महा-पुराणेऽलङ्कारे रसादि-निरूपणं नाम
तृतीयोऽध्यायः

||3||

--o)0(o--

(4)

चतुर्थोऽध्यायः
रीति-वृत्ति-निरूपणम्
अग्निर् उवाच—

वाग्-विद्या-सम्प्रतिज्ञाने रीतिः सापि चतुर्विधा ।
पाञ्चाली गौड-देशीया वैदर्भी लाटजा तथा ॥1॥

उपचार-युता मृद्वी पाञ्चाली ह्रस्व-विग्रहा ।
अनवस्थित-सन्दर्भा गौडीया दीर्घ-विग्रहा ॥2॥

उपचारैर् न बहुभिर् उपचारैर् विवर्जिता ।
नातिकोमल-सन्दर्भा वैदर्भी मुक्त-विग्रहा ॥3॥

लाटीया स्फुट-सन्दर्भा नातिविस्फुर-विग्रहा ।
परित्यक्तातिभूयोभिर् उपचारैर् उदाहृता ॥4॥

क्रियास्व् अविषमा वृत्तिर् भारत्य् आरभटी तथा ।
कैशिकी सात्वती चेति सा चतुर्धा प्रतिष्ठिता ॥5॥

वाक्-प्रधाना नर-प्राया स्त्री-युक्ता प्राकृतोक्तिता ।
भरतेन प्रणीतत्वाद् भारती नीतिर् उच्यते ॥6॥

चत्वार्य् अङ्गानि भारत्या वीथी प्रहसनं तथा ।
प्रस्तावना नाटकादेर् वीथ्य्-अङ्गाश् च त्रयोदश ॥7॥

उद्धातकं तथैवावलगितं स्याद् द्वितीयकम् ।
असत्-प्रलापो वाग्-वेणी नालिका विपणं तथा ॥8॥

व्याहारस् त्रि-मतं चैव छलावस्यन्दिते तथा ।
गण्डोऽथ मृदवश् चैव त्रयोदशम् अथाञ्चितम् ॥9॥

तापसादेः प्रहसनं परिहास-परं वचः ।
मायेन्द्र-जाल-युद्धादि-बहुलारभटी स्मृता ।
सङ्क्षिप्त-कावपातौ च वस्तूत्थापनम् एव च ॥10॥

इत्य् आग्नेये महा-पुराणेऽलङ्कारे रीति-वृत्ति-निरूपणं नाम
चतुर्थोऽध्यायः

||4||

--o)0(o--

(5)

पञ्चमोऽध्यायः
शरीरारम्भ-निरूपणम्
अग्निर् उवाच—

चेष्टा-विशेषम् अप्य् अङ्ग-प्रत्यङ्गे कर्म चानयोः ।
शरीरारम्भम् इच्छन्ति प्रायः पूर्वोऽबलाश्रयः ॥1॥

लीला विलासो विच्छित्तिर् विभ्रमः किलकिञ्चितम् ।
मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ।
विकृतं क्रीडितं केलिर् इति द्वादशधैव सः ॥2॥

लीलेष्ट-जन-चेष्टनुकरणं संवृत-क्षये ।
विशेषान् दर्शयन् किञ्चिद् विलासः सद्भिर् इष्यते ॥3॥

हसित-क्रन्दितादीनां सङ्करः किलकिञ्चितम् ।
विकारः कोऽपि बिब्बोको ललितं सौकुमार्यतः ॥4॥

शिरः पाणिर् उरः पार्श्वं कटिर् अङ्घ्रिर् इति क्रमात् ।
अङ्गानि भ्रू-लतादीनि प्रत्यङ्गान्य् अभिजानते ॥5॥

अङ्ग-प्रत्यङ्गयोः कर्म प्रयत्न-जनितं विना ।
न प्रयोगः क्वचिन् मुख्यं तिरश्चीनं च तत् क्वचित् ॥6॥

आकम्पितं कम्पितं च धूतं विधूतम् एव च ।
परिवाहितम् आधूतम् अवधूतम् अथाञ्चितम् ॥7॥

निकुञ्चितं परावृत्तम् उत्क्षिप्तं चाप्य् अधोगतम् ।
लोलितं चेति विज्ञेयं त्रयोदश-विधं शिरः ॥8॥

भ्रूकर्म सप्तधा ज्ञेयं पातनं भ्रू-कुटि-मुखम् ।
दृष्टिस् त्रिधा रस-स्थायिनं चारि-प्रतिबन्धना ।
षट्-त्रिंशद्-भेद-भिदुरा रसजा तत्र चाष्टधा ॥9॥

नवधा तारकाकर्म भ्रमणं चलनादिकम् ।
षोढा च नासिका ज्ञेया निःश्वासो नवधा मतः ॥10॥

षोढौष्ठ-कर्मकं पाद्यं सप्तधा चिबुक-क्रिया ।
कलुषादि मुखं षोढा ग्रीवा नव-विधा स्मृता ॥11॥

असंयुतः संयुतश् च भूम्ना हस्तः प्रयुज्यते ।
पताकस् त्रिपताकश् च तथा वै कर्तरी-मुखः ॥12॥

अर्ध-चन्द्रोत्करालश् च शुक-तुण्डस् तथैव च ।
मुष्टिश् च शिखरश् चैव कपित्थः कटकामुखः ॥13॥

सूच्यास्यः पद्म-कोषोऽहि-शिराः समृग-शीर्षकः ।
काङ्गुल-काल-पद्मौ च चतुर-भ्रमरौ तथा ॥14॥

हंसास्य-हंस-पक्षौ च सन्दंश-मुकुलौ तथा ।
ऊर्ण-नाभस् ताम्र-चूडश् चतुर्विंशतिर् इत्य् अमी ।
असंयुत-कराः प्रोक्ताः संयुतास् तु त्रयोदश ॥15॥

अञ्जलिश् च कपोतश् च कर्कटः स्वस्तिकस् तथा ।
कटका-वर्धमानश् चाप्य् उत्सङ्गो निषधस् तथा ॥16॥

दोलः पुष्प-पुटश् चैव तथा मकर एव च ।
गज-दन्तोऽवहित्थश् च वर्धमानोऽपरे कराः ॥17॥

उरः पञ्च-विधं स्यात् त्वाभुग्न-निर्भुग्नकादिकम् ।
उदरं दुरतिक्षामं खल्लं पूर्णम् इति त्रिधा ॥18॥

पार्श्वयोः पञ्च कर्माणि जङ्घा-कर्म च पञ्चधा ।
अनेकधा पाद-कर्म नृत्यादौ नाटके स्मृतम् ॥19॥

इत्य् आग्नेये महा-पुराणेऽलङ्कारे शरीरारम्भ-निरूपणं नाम
पञ्चमोऽध्यायः

||5||

--o)0(o--

(6)

षष्ठोऽध्यायः
अभिनयादि-निरूपणम्
अग्निर् उवाच—

आभिमुख्यं नयन्न् अर्थान् विज्ञेयोऽभिनयो बुधैः ।
चतुर्धा सम्भवः सत्त्व-वाग् अङ्गाहरणाश्रयः ॥1॥

स्तम्भादिः सात्त्विको वाग्-आरम्भो वाचिक आङ्गिकः ।
शरीरारम्भ आहार्यो बुद्ध्य्-आरम्भ-प्रवृत्तयः ॥2॥

रसादि-विनियोगोऽथ कथ्यते ह्य् अभिमानतः ।
तम् अन्तरेण सर्वेषाम् अपार्थैव स्वतन्त्रता ॥3॥

सम्भोगो विप्रलम्भश् च शृङ्गारो द्विविधः स्मृतः ।
प्रच्छन्नश् च प्रकाशश् च ताव् अपि द्विविधौ पुनः ॥4॥

विप्रलम्भाभिधानो यः शृङ्गारः स चतुर्विधः ।
पूर्वानुराग-मानाख्यः प्रवास-करुणात्मकः ॥5॥

एतेभ्योऽन्यतरं जायमान-सम्भोग-लक्षणम् ।
विवर्तते चतुर्धैव न च प्रागतिर् वर्तते ॥6॥

स्त्री-पुंसयोस् तद्-उदयस् तस्य निर्वर्तिका रतिः ।
निखिलाः सात्त्विकास् तत्र वैवर्ण्य-प्रलयौ विना ॥7॥

धर्मार्थ-काम-मोक्षैश् च शृङ्गार उपचीयते ।
आलम्बन-विशेषैश् च तद्-विशेषैर् निरन्तरः ।
शृङ्गारं द्विविधं विद्याद् वाङ्-नेपथ्य-क्रियात्मकम् ॥8॥

हासश् चतुर्विधोऽलक्ष्यदन्तः स्मित इतीरितः ।
किञ्चिल् लक्षित-दन्ताग्रं हसितं फुल्ल-लोचनम् ॥9॥

विहसितं सस्वनं स्याज् जिह्मोपहसितं तु तत् ।
स-शब्दं चापहसितम् अशब्दम् अतिहासितम् ॥10॥

यश् चासौ करुणो नाम स रसस् त्रिविधो भवेत् ।
धर्मोपघातजो वित्त-विनाश-जनितस् तथा ।
शोकः शोकाद् भवेत् स्थायो कः स्थायी पूर्वयोः पुनः ॥11॥

अङ्गनेपथ्य-वाक्यैश् च रौद्रोऽपि त्रिविधो रसः ।
तस्य निर्वर्तकः क्रोधः स्वेदो रोमाञ्च-वेपथुः ॥12॥

दान-वीरो धर्म-वीरो युद्ध-वीर इति त्रयम् ।
वीरस् तस्य च निष्पत्ति-हेतुर् उत्साह इष्यते ॥13॥

आरम्भेषु भवेद् यत्र वीरम् एवानुवर्तते ।
भयानको नाम रसस् तस्य निर्वर्तकं भयम् ॥14॥

उद्वेजनः क्षोभणश् च बीभत्सो द्विविधः स्मृतः ।
उद्वेजनः स्या पूत्याद्यैः क्षोभणो रुधिरादिभिः ।
जुगुप्सारम्भिका तस्य सात्त्विकांशो निवर्तते ॥15॥

काव्य-शोभा-करान् धर्मान् अलङ्कारान् प्रचक्षते ।
अलङ्करिष्णवस् ते च शब्दम् अर्थम् उभौ त्रिधा ॥16॥

ये व्युत्पत्तादिना शब्दम् अलङ्कर्तुम् इह क्षमाः ।
शब्दालङ्कार-नाम्नस् तान् काव्य-मीमांसका विदुः ॥17॥

छाया मुद्रा तथोक्तिश् च युत्तिर् गुम्फनया सह ।
वाकोवाक्यम् अनुप्रासश् चित्रं दुष्करम् एव च ।
ज्ञेया नवालङ्कृतयः शब्दानाम् इत्य् असङ्करात् ॥18॥

तत्रान्योक्तेर् अनुकृतिश् छाया सापि चतुर्विधा ।
लोक-च्छेकार्भकोक्तीनां मत्तोक्तेर् अनुकारतः ॥19॥

आभाणको हि लोकोक्तिः सर्व-सामान्य एव ताः ।
य्यानुधावति लोकोक्ति-च्छायाम् इच्छन्ति तां बुधाः ॥20॥

छेका विदग्धा वैदग्ध्यं कलासु कुशला मतिः ।
ताम् उल्लिखन्ती छेकोक्ति-च्छायाकविभिर् इष्यते ॥21॥

अव्युत्पन्नोक्तिर् अखिलैर् अर्भकोक्त्योपलक्ष्यते ।
तेनार्भकोक्ति-च्छाया तन्-मात्रोक्तिम् अनुकुर्वती ॥22॥

विप्लुताक्षरम् अश्लील-वचो मत्तस्य तादृशी ।
या सा भवति मत्तोक्ति-च्छायोक्ताप्य् अतिशोभते ॥23॥

अभिप्राय-विशेषेण कवि-शक्तिं विवृण्वती ।
मुद्दायिनीति सा मुद्रा सैव शय्यापि नोमते ॥24॥

उक्तिः सा कथ्यते यस्याम् अर्थः कोऽप्य् उपपत्तिमान् ।
लोक-यात्रार्थ-विधिना धिनोति हृदयं सताम् ॥25॥

उभौ विधि-निषेधौ च नियमानियमाव् अपि ।
विकल्प-परिसङ्ख्ये च तदीयाः षड् अथोक्तयः ॥26॥

अयुक्तयोर् इव मिथो वाच्य-वाचकयोर् द्वयोः ।
योजनायै कल्प्यमाना युक्तिर् उक्ता मनीषिभिः ॥27॥

पदं चैव पदार्थश् च वाक्यं वाक्यार्थम् एव च ।
विषयोऽस्याः प्रकरणं प्रपञ्चश् चेति षड्-विधः ॥28॥

गुम्फना रचना-चर्या शब्दार्थ-क्रम-गोचरा ।
शब्दानुकाराद् अर्थानुपूर्वाच् चेयं क्रमात् त्रिधा ॥29॥

उक्ति-प्रत्युक्तिमद्-वाक्यं वाकोवाक्यं द्विधैव तत् ।
ऋजु-वक्रोक्ति-भेदेन तत्राद्यं सहजं वचः ॥30॥

सा पूर्व-प्रश्निकाप्रश्न-पूर्विकेति द्विधा भवेत् ।
वक्रोक्तिस् तु भवेद् भङ्ग्या काकुस् तेन कृता द्विधा ॥31॥

इत्य् आग्नेये महा-पुराणेऽलङ्कारे अभिनयादि-निरूपणं नाम
षष्ठोऽध्यायः

||6||

--o)0(o--

(7)

सप्तमोऽध्यायः
शब्दालङ्कार-निरूपणम्
अग्निर् उवाच—

स्याद् आवृत्तिर् अनुप्रासो वर्णानां पद-वाक्ययोः ।
एक-वर्णोऽनेक-वर्णो वृत्तेर् वर्ण-गणो द्विधा ॥1॥

एक-वर्ण-गतावृत्तेर् जायन्ते पञ्च-वृत्तयः ।
मधुरा ललिता प्रौढा भद्रा परुषया सह ॥2॥

मधुरायाश् च वर्गान्ताद् अधो वर्ग्या रणौ घनौ ।
ह्रस्व-स्वरेणान्तरितौ संयुक्तत्वं ल-कारयोः ॥3॥

न कार्या वर्ग्य-वर्णानाम् आवृत्तिः पञ्चमाधिका ।
महा-प्राणोष्म-संयोग-प्रविमुक्त-लघूत्तरौ ॥4॥

ललिता र-ल-भूयिष्ठा प्रौढायां पण-वर्गजाः ।
ऊर्ध्वं रेफेण युज्यन्ते न ट-वर्गो न पञ्चमाः ॥5॥

भद्रायां परिशिष्टाः स्युः परुषा साभिधीयते ।
भवन्ति यस्याम् उष्माणः संयुक्तास् तत्-तद्-अक्षरैः ॥6॥

अकार-वर्जनावृत्तिः स्वराणाम् अतिभूयसी ।
अनुस्वार-विसर्गौ च पारुष्याय निरन्तरौ ॥7॥

श-ष-सा रेफ-संयुक्ताश् चाकारश् चापि भूयसा ।
अन्तस्थाभिर् न-माभ्यां च हः पारुष्याय संयुतः ॥8॥

अन्यथापि गुरुर् वर्णः संयुक्ते परिपन्थिनि ।
पारुष्यायादिमांस् तत्र पूजिता न तु पञ्चमी ।
क्षेपे शब्दानुकारे च परुषापि प्रयुज्यते ॥9॥

कर्णाटो कौन्तली कौन्ती कौङ्कणी बाण-वासिका ।
द्राविडी माथुरी पञ्च-वर्गान्तस्थ्योष्मभिः क्रमात् ॥10॥

अनेक-वर्णावृत्तिर् या भिन्नार्थ-प्रतिपादिका ।
यमकं साव्यपेतं च व्यप्तेअं चेति तद् द्विधा ।
आनन्तर्याद् अव्यपेतं व्यपेतं व्यवधानतः ॥11॥

द्वैविध्येनानयोः स्थान-पाद-भेदाच् चतुर्विधम् ।
आदि-पादादि-मध्यान्तेष्व् एक-द्वि-त्रि-नियोगतः ।
सप्तधा पूर्व-पूर्वेण चेत् पादेनोत्तरोत्तरम् ॥12॥

एक-द्वि-त्रि-पदारम्भस् तुल्यः षोढा तदापरम् ।
तृतीयं त्रिविधं पादस्यादि-मध्यान्त-गोचरम् ॥13॥

पादान्त-यमकं चैव काञ्ची-यमकम् एव च ।
समुद्ग-यमकं चैव विक्रान्त-यमकं तथा ।
पादादि-यमकं चैव तथाम्रेडितम् एव च ॥15॥

चतुर्व्यवसितं चैव माला-यमकम् एव च ।
दशधा यमकं श्रेष्ठं तद्-भेदा बहवोऽपरे ॥16॥

स्वतन्त्रस्यान्य-तन्त्रस्य पदस्यावर्तना द्विधा ।
भिन्न-प्रयोजन-पदस्यावृत्तिं मनुजा विदुः ॥17॥

द्वयोर् आवृत्त-पदयोः समस्ता स्यात् समासतः ।
असमासात् तयोर् व्यस्ता पादे त्व् एकत्र विग्रहात् ।
वाक्स्यआवृत्तिर् अप्य् एव यथा-सम्भवम् इष्यते ॥18॥

अलङ्काराद्य्-अनुप्रासो लघुर् अप्य् एवम् अर्हणात् ।
यया कयाचिद् वृत्त्या यत् समानम् अनुभूयते ।
तद्-रूपादि-पदासत्तिः सानुप्रासा रसावहा ॥19॥

गोष्ठ्यां कुतूहलाध्यायो वाग्-बन्धश् चित्रम् उच्यते ।
प्रश्नः प्रहेलिका गुप्तं च्युत-दत्ते तथोभयम् ।
समस्या सप्त तद्-भेदा नानार्थस्यानुयोगतः ॥20॥

यत्र प्रदीयते तुल्य-वर्ण-विन्यासम् उत्तरम् ।
स प्रश्नः स्याद् एक-पृष्ट-द्वि-पृष्टोत्तर-भेदतः ।
द्विधैक-पृष्टो द्विविधः समस्तो व्यस्त एव च ॥21॥

द्वयोर् अप्य् अर्थयोर् गुह्य-मान-शब्दा प्रहेलिका ।
सा द्विधार्थी च शाब्दी च तत्रार्थी चार्थ-बोधतः ।
शब्दावबोधतः शाब्दी प्राहुः षोढा प्रहेलिकाम् ॥22॥

यस्मिन् गुप्तेऽपि वाक्याङ्गे भाव्यर्थोऽपारमार्थिकः ।
तद्-अङ्ग-विहिताकाङ्क्षस् तद् गुप्तं गूढम् अप्य् अदः ॥23॥

यत्रार्थान्तर-निर्भासो वाक्याङ्ग-च्यवनाद् अपि ।
तद्-अङ्ग-विहिताकाङ्क्षस् तच् च्युतं स्याच् चतुर्विधम् ।
स्वर-व्यञ्जन-बिन्दूनां विसर्गस्य च विच्युतेः ॥24॥

दत्तेऽपि यत्र वाक्याङ्गे द्वितीयोऽर्थः प्रतीयते ।
दत्तं तद् आहुस् तद्-भेदाः स्वराद्यैः पूर्ववन् मताः ॥25॥

अपनीताक्षर-स्थाने न्यस्ते वर्णान्तरेऽपि च ।
भासतेऽर्थान्तं यत्र च्युत-दत्तं तद् उच्यते ॥26॥

सुश्लिष्ट-पद्यम् एकं यन् नाना-श्लोकांश-निर्मितम् ।
सा समस्या परस्यात्म-परयोः कृति-सङ्करात् ॥27॥

दुःखेन कृतम् अत्यर्थं कवि-सामर्थ्य-सूचकम् ।
दुष्करं नीरसत्वेऽपि विदग्धानां महोत्सवः ।
नियमाच् च विकल्पाच् च बन्धाच् चभवति त्रिधा ॥28॥

कवेः प्रतिज्ञा निर्माण-रम्यस्य नियमः स्मृतः ।
स्थानेनापि स्वरेणापि व्यञ्जनेनापि स त्रिधा ॥29॥

विकल्पः प्रातिलोम्यानुलोम्याद् एवाभिधीयते ।
प्रातिलोम्यानुलोम्यं च शब्देनार्थेन जायते ॥30॥

अनेकधा-वृत्त-वर्ण-विन्यासैः शिल्प-कल्पना ।
तत्-तत्-प्रसिद्ध-वस्तूनां बन्ध इत्य् अभिधीयते ॥31॥

गोमूत्रिकार्धभ्रमणे सर्वतोभद्रम् अम्बुजम् ।
चक्रं चक्राब्जकं दण्डो मुरजश् चेति चाष्टधा ॥32॥

प्रत्यर्धं प्रतिपादं स्याद् एकान्त-रसम् आक्षरा ।
द्विधा गोमूत्रिकां पूर्वाम् आहुर् अश्वपदं परे ॥33॥

अन्त्यां गोमूत्रिकां धेनुं जाल-बन्धं वदन्ति हि ।
अर्धाभ्याम् अर्ध-पादैश् च कुर्याद् विन्यासम् एतयोः ॥34॥

न्यस्तानाम् इह वर्णानाम् अधोऽधः क्रम-भागिणाम् ।
अधोऽधः-स्थित-वर्णानां यावत् तुर्य-पदं नयेत् ॥35॥

तुर्य-पादान् नयेद् ऊर्ध्वं पादार्धं प्रातिलोम्यतः ।
तद् एव सर्वतो-भद्रं त्रिविधं सरसीरुहम् ।
चतुष्पत्रं ततो विघ्नं चतुष्पत्रे उभे अपि ॥36॥

अथ प्रथम-पादस्य मूर्धन्य त्रिपदाक्षरम् ।
सर्वेषाम् एव पादानाम् अन्ते तद् उपजायते ॥37॥

प्राक्-पदस्यान्तिमं प्रत्यक्-पादादौ प्रातिलोम्यतः ।
अन्त्य-पादान्तिमं चाद्य-पादादाव् अक्षर-द्वयम् ॥38॥

चतुश्छदे भवेद् अष्ट-च्छदे वर्ण-त्रयं पुनः ।
स्यात् षोडश-च्छदे त्व् एकान्तरं चेद् एकम् अक्षरम् ॥39॥

कर्णिकातो नयेद् ऊर्ध्वं पत्राकाराक्षरावलिम् ।
प्रवेशयेत् कर्णिकायां चतुष्पत्र-सरोरुहे ॥40॥

कर्णिकायां लिखेद् एकं द्वे द्वे दिक्षु विदिक्षु च ।
प्रवेश-निर्गमौ दिक्षु कुर्याद् अष्ट-च्छदेऽम्बुजे ॥41॥

विष्वग्-विषम-वर्णानां तावत्-पत्रावली-जुषाम् ।
मध्ये समाक्षर-न्यासः सरोजे षोडश-च्छदे ॥42॥

द्विधा चक्रं चतुररं षडं तत्र चादिमम् ।
पूर्वार्धे सदृशा वर्णाः पाद-प्रथम-पञ्चमाः ॥43॥

अयुजोऽश्वयुजश् चैव तुर्याव् अप्य् अष्टमाव् अपि ।
तस्योदक् प्राग् अवाक् प्रत्यग् अरेषु च यथा-क्रमम् ॥44॥

स्यात् पादार्ध-चतुष्कं तु नाभौ तस्याद्यम् अक्षरम् ।
पश्चिमारावधि नयेन् नेमौ शेषे पद-द्वयी ॥45॥

तृतीयं तुर्य-पादान्ते प्रथमौ सदृशाव् उभौ ।
वर्णौ पाद-त्रयस्यापि दशमः सदृशो यदि ॥46॥

प्रथमे चरमे तस्य षड्-वर्णाः पश्चिमे यदि ।
भवन्ति द्व्य्-अन्तरं तर्हि बृहच्-चक्रम् उदाहृतम् ॥47॥

संमुखार-द्वये पादम् एकैकं क्रमशो लिखेत् ।
नाभी तु वर्णं दशमं नेमौ तुर्य-पदं नयेत् ॥48॥

श्लोकस्यादन्त-दशमाः समा आद्यन्तिमौ युजोः ।
आदौ वर्णः समौ तुर्य-पञ्चमाव् आद्य-तुर्ययोः ॥49॥

द्वितीय-प्रातिलोम्येन तृतियं जायते यदि ।
पदं विदध्यात् पत्रस्य दण्डश् चक्राब्जकं कृतेः ॥50॥

द्वितीयौ प्राग्-दले तुलौ सप्तमौ च तथापरौ ।
सदृशाव् उत्तर-दलौ द्वितीयाभ्याम् अर्थार्धयोः ॥51॥

द्वितीय-षष्ठाः सदृशाश् चतुर्थौ पञ्चमाव् अपि ।
आद्यन्त-पादयोस् तुल्यौ परार्ध-सप्तमाव् अपि ॥52॥

समौ तुर्यं पञ्चमं तु क्रमेण विनियोजयेत् ।
तुर्यौ योज्यौ तु तद्वच् च दलान्ताः क्रम-पादयोः ॥53॥

अर्धयोर् अन्तिमाद्यौ तु मुरजे सदृशाव् उभौ ।
पादार्ध-पतितो वर्णः प्रातिलोम्यानुलोमतः ॥54॥

अन्तिमं परिबध्नीयाद् यावत् तुर्यम् इहादिमत् ।
पादात् तुर्याद् यद् एवाद्यं नवमात् षोडशाद् अपि ॥55॥

अक्षरात् पुटको मध्ये मध्येऽक्षर-चतुष्टयम् ।
कृत्वा कुर्याद् यथैतस्य मुरजाकारता भवेत् ॥56॥

द्वितीयं चक्रं शार्दूल-विक्रीडितक-सम्पदम् ।
गोमूत्रिका सर्व-वृत्तैर् अन्ये बन्धास् त्व् अनुष्टुभा ॥57॥

नामधेयं यदि न चेद् अमीषु कवि-काव्ययोः ।
मित्रधेयाभितुष्यन्ति नामित्रः खिद्यते तथा ॥58॥

बाण-बाणासन-व्योम-खड्ग-मुद्गर-शक्तयः ।
द्वि-चतुष्क-त्रिशृङ्गाटा दम्भोलि-मुशलाङ्कुशाः ॥59॥

पदं रथस्य नागस्य पुष्करिण्यसि-पुत्रिका ।
एते बन्धास् तथा चान्ये एवं ज्ञेयाः स्वयं बुधैः ॥60॥

इत्य् आग्नेये महा-पुराणेऽलङ्कारे शब्दालङ्कार-निरूपणं नाम
सप्तमोऽध्यायः

||7||

--o)0(o--

(8)

अष्टमोऽध्यायः
अर्थालङ्कार-निरूपणम्
अग्निर् उवाच—

सुभगङ्करणोऽर्थानाम् अर्थालङ्कार इष्यते ।
तं शब्द-सौन्दर्यम् अपि नास्ति मनोहरम् ।
अर्थालङ्कार-रहिता विधवेव सरस्वती ॥1॥

स्वरूपम् अथ सादृश्यम् उत्प्रेक्षातिशयाव् अपि ।
विभावना विरोधश् च हेतुश् च समम् अष्टधा ॥2॥


स्वभाव एव भावानां स्वरूपम् अभिधीयते ।
निजम् आगन्तुकं चेति द्विविधं तद् उदाहृतम् ।
सांसिद्धिकं निजं नैमित्तिकम् आगन्तुकं तथा ॥3॥

सादृश्यं धर्म-सामान्यम् उपमा रूपकं तथा ।
सहोक्त्य्-अर्थान्तर-न्यासाव् इति स्यात् तच् चतुर्विधम् ॥4॥

उपमा नाम सा यस्याम् उपमानोपमेययोः ।
सत्ता चान्तर-सामान्य-योगित्वेऽपि विवक्षितम् ॥5॥

किञ्चिद् आदाय सारूप्यं लोक-यात्रा प्रवर्तते ।
समासेनासमासेन सा द्विधा प्रतियोगिनः ॥6॥

विग्रहाद् अभिधानस्य स-समासान्यथोत्तरा ।
उपमा-द्योतक-पदेनोपमेय-पदेन च ॥7॥

ताभ्यां च विग्रहात् त्रेधा स-समासान्तिमा त्रिधा ।
विशिष्यमाणा उपमा भवन्त्य् अष्टदश स्फुटाः ॥8॥

यत्र साधारणो धर्मः कथ्यते गम्यतेऽपि वा ।
ते धर्म-वस्तु-प्राधान्याद् धर्म-वस्तूपमे उभे ॥9॥

तुल्यम् एवोपमीयेते यत्रान्योन्येन धर्मिणौ ।
परस्परोपमा सा स्यात् प्रसिद्धेर् अन्यथा तयोः ।
विपरीतोपमा सा स्याद् व्यावृत्तेर् नियमोपमा ॥10॥

अन्यत्राप्य् अनुवृत्तेस् तु भवेद् अनियमोपमा ।
समुच्चयोपमातोऽन्य-धर्म-बाहुल्य-कीर्तनात् ॥11॥

बहोर् धर्मस्य साम्येऽपि वैलक्षण्यं विवक्षितम् ।
यद् उच्यतेऽतिरिक्तत्वं व्यतिरेकोपमा तु सा ॥12॥

यत्रोपमा स्याद् बहुभिः सदृशैः सा बहूपमा ।
धर्माः पर्त्युपमानं चेद् अन्ये मालोपमैव सा ।
उपमान-विकारेण तुलना विक्रियोपमा ॥13॥

त्रैकाल्यासम्भवि किम् अप्य् आरोप्य प्रतियोगिनि ।
कविनोपमीयते या प्रथते साद्भुतोपमा ॥14॥

प्रतियोगिनम् आरोप्य तद्-अभेदेन कीर्तनम् ।
उपमेयस्य सा मोहोपमासौ भ्रान्तिमद्-वचः ॥15॥

उभयोर् धर्मिणोस् तथ्यानिश्चयात् संशयोपमा ।
उपमेयस्य संशय्य निश्चयान् निश्चयोपमा ॥16॥

वाक्यार्थेनैव वाक्यार्थोपमा स्याद् उपमानतः ।
आत्मोपमानाद् उपमा-साधारण्यातिशायिनी ॥17॥

उपमेयं यद् अन्यस्य तद्-अन्यस्योपमा मता ।
यद्य् उत्तरोत्तरं याति तदासौ गमनोपमा ॥18॥

प्रशंसा चैव निन्दा च कल्पिता सदृशी तथा ।
किञ्चिच् च सदृशी ज्ञेया उपमा पञ्चधा पुनः ॥19॥

उपमानेन यत् तत्त्वम् उपमेयस्य रूप्यते ।
गुणानां समतां दृष्ट्वा रूपकं नाम तद् विदुः ।
उपमैव तिरोभूत-भेदा रूपकम् एव वा ॥20॥

सहोक्तिः सह-भावेन कथनं तुल्य-धर्मिणाम् ।
भवेद् अर्थान्तर-न्यासः सादृश्येनोत्तरेण सः ॥21॥

अन्यथोपस्थिता वृत्तिश् चेतनस्येतरस्य च ।
अन्यथा मन्यते यत्र ताम् उत्प्रेक्षां प्रचक्षते ॥22॥

लोक-सीमा-निवृत्तस्य वस्तु-धर्मस्य कीर्तनम् ।
भवेद् अतिशयो नाम सम्भवासम्भवाद् द्विधा ॥23॥

गुण-जाति-क्रियादीनां यत्र वैकल्य-दर्शनम् ।
विशेष-दर्शनायैव सा विशेषोक्तिर् उच्यते ॥24॥

प्रसिद्ध-हेतु-व्यावृत्त्या यत् किञ्चित् कारणान्तरम् ।
यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ॥25॥

सङ्गतीकरणं युक्त्या यद् असङ्गच्छमानयोः ।
विरोध-पूर्वकत्वेन तद् विरोध इति स्मृतम् ॥26॥

सिषाधयिषितार्थस्य हेतुर् भवति साधकः ।
कारको ज्ञापक इति द्विधा सोऽप्य् उपजायते ॥27॥

प्रवर्तते कारकाख्यः प्राक् पश्चात् कार्य-जन्मनः ।
पूर्व-शेष इति ख्यातस् तयोर् एव विशेषयोः ॥28॥

कार्य-कारण-भावाद् वा स्वभावाद् वा नियामकात् ।
अविनाभाव-नियमो ह्य् अविनाभाव-दर्शनात् ।
ज्ञापकाख्यस्य भेदोऽस्ति नदी-पूरादि-दर्शनात् ॥29॥

इत्य् आग्नेये महा-पुराणेऽलङ्कारे अर्थालङ्कार-निरूपणं नाम
अष्टमोऽध्यायः

||8||

--o)0(o--

(9)

नवमोऽध्यायः
शब्दार्थालङ्कार-निरूपणम्
अग्निर् उवाच—

शब्दार्थयोर् अलङ्कारो द्वाव् अलङ्कुरुते समम् ।
एकत्र निहितो हारः स्तनं ग्रीवाम् इव स्त्रियाः ॥1॥

प्रशस्तिः कान्तिर् औचित्यं सङ्क्षेपो यावद्-अर्थता ।
अभिव्यक्तिर् इति व्यक्तं षड्-भेदास् तस्य जाग्रति ॥2॥

प्रशस्तिः परवन् मर्म-द्रवीकरंन-कर्मणः ।
वाचो-युक्तिर् द्विधा सा च प्रेमोक्ति-स्तुति-भेदतः ॥3॥

कान्तिः सर्व-मनो-रुच्य्-अवाच्य-वाचक-सङ्गतिः ।
यथा वस्तु तथा रीतिर् य्यथा वृत्तिस् तथा रसः ।
ऊर्जस्वि-मृदु-सन्दर्भाद् औचित्यम् उपजायते ॥4॥

सङ्क्षेपो वाचकैर् अल्पैर् बहोर् अर्थस्य सङ्ग्रहः ।
अन्यूनाधिकता शब्द-वस्तुनोर् यावद्-अर्थता ॥5॥

प्रकटत्वम् अभिव्यक्तिः श्रुतिर् आक्षेप इत्य् अपि ।
तस्या भेदौ श्रुतिस् तस्य शाब्दं स्वार्थ-समर्पणम् ।
भवेन् नैमित्तिकी पारिभाषिकी द्विविधैव सा ॥6॥

सङ्केतः परिभाषेति ततः स्यात् पारिभाषिकी ।
मुखौपचारिकी चेति सा च सा च द्विधा द्विधा ॥7॥

स्वाभिधेय-स्खलद्-वृत्तिर् अमुख्यार्थस्य वाचकः ।
यथा शब्दो निमित्तेन केनचित् सौपचारिकी ।
सा च लाक्षणिकी गौणी लक्षणा-गुण-योगतः ॥8॥

अभिधेयाविनाभूता प्रतीतिर् लक्षणोच्यते ।
अभिधेयेन सम्बन्धात् सामीप्यात् समवायतः ।
वैपरीत्वात् क्रिया-योगाल् लक्षणा पञ्चधा मता ॥9॥

गौणी गुणानाम् आनन्त्याद् अन्ता तद्-विवक्षया ।
अन्य-धर्मस् ततोऽन्यत्र लोक-सीमानुरोधिना ।
सम्यग् आधीयते यत्र स समाधिर् इह स्मृतः ॥10॥

श्रुतेर् अलभ्यमानोऽथो यस्माद् भाति सचेतनः ।
स आक्षेपो ध्वनिः स्याच् च ध्वनिना व्यज्यते यतः ।
शब्देनार्थेन यत्रार्थः कृत्वा स्वम् उपसर्जनम् ॥11॥

प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ।
तम् आक्षेपं ब्रुवन्त्य् अप्रस्तुत-स्तोत्रम् इदं पुनः ।
अधिकाराद् अपेतस्य वस्तुनोऽन्यस्य या स्तुतिः ॥12॥

यत्रोक्ते गम्यतेऽन्योऽर्थस् तत्-समान-विशेषणः ।
सा समासोक्तिर् उदिता संक्षेपार्थतया बुधैः ॥13॥

अपह्नुतिर् अपह्नत्य किञ्चिद् अन्यार्थ-सूचनम् ।
पर्यायोक्तं यद् अन्येन प्रकारेणाभिधीयते ।
एषाम् एकतमस्यैव समाख्या ध्वनिर् इत्य् अतः ॥14॥


इत्य् आग्नेये महा-पुराणेऽलङ्कारे शब्दार्थालङ्कार-निरूपणं नाम
नवमोऽध्यायः

||9||

--o)0(o--

(10)

दशमोऽध्यायः
गुण-निरूपणम्
अग्निर् उवाच—

अलङ्कृतम् अपि प्रीत्यै न काव्यं निर्गुणं भवेत् ।
वपुष्य् अललिते स्त्रीणां हारो भारायते परम् ॥1॥

न च वाच्यं गुणो दोषाभाव एव भविष्यति ।
गुणाः श्लेषादयो दोषा गूढार्थाद्याः पृथक्-कृताः ॥2॥

यः काव्ये महतीं छायाम् अनुगृह्णात्य् असौ गुणः ।
सम्भवत्य् एष सामान्यो वैशेषिक इति द्विधा ॥3॥

सर्व-साधारणी-भूतः सामान्य इति मन्यते ।
शब्दम् अर्थम् उभौ प्राप्तः सामान्यो भवति त्रिधा ॥4॥

शब्दम् आश्रयते काव्य-शरीरं यः स तद्-गुणः ।
श्लेषो लालित्य-गाम्भीर्ये सौकुमार्यम् उदारता ।
सत्य् एव यौगिकी चेति गुणाः शब्दस्य सप्तधा ॥5॥

सुश्लिष्ट-संनिवेशत्वं शब्दानां श्लेष उच्यते ।
गुणादेशादिना पूर्वं पद-सम्बद्धम् अक्षरम् ।
यत्र सन्धीयते नैव तल् लालित्यम् उदाहृतम् ॥6॥

विशिष्ट-लक्षणोल्लेख-लेख्यम् उत्तान-शब्दकम् ।
गाम्भीर्यं कथयन्त्य् आर्यास् तद् एवान्ये सुशब्दताम् ॥7॥

अनिष्ठुराक्षर-प्राय-शब्दता सुकुमारता ।
उत्तानपदतौदार्यं युतं श्लाघ्यैर् विशेषणैः ॥8॥

ओजः समास-भूयस्त्वम् एतद् गद्यादि-जीवितम् ।
आब्रह्म-स्तम्ब-पर्यन्तम् ओजसैकेन पौरुषम् ॥9॥

उच्यमानस्य शब्देन येन केनापि वस्तुनः ।
उत्कर्षम् आवहन् अर्थ-गुण इत्य् अभिधीयते ॥10॥

माधुर्यं संविधानं च कोमलत्वम् उदारता ।
प्रौढिः सामयिकत्वं च तद्-भेदाः षट् चकासति ॥11॥

क्रोधेर्ष्या-कार-गाम्भीर्यं माधुर्यं धरिय-गाहिता ।
संविधानं परिकरः स्याद् अपेक्षित-सिद्धये ॥12॥

यत् काठिन्यादि-निर्मुक्त-संनिवेश-विशिष्टता ।
तिरस्कृत्यैव मृदुता भाति कोमलतेति सा ॥13॥

लक्ष्यते स्थूल-लक्षत्व-प्रवृत्तेर् यत्र लक्षणम् ।
गुणस्य तद्-उदारत्वम् आशयस्यातिसौष्ठवम् ॥14॥

अभिप्रेतं प्रति यतो निर्वाहस्योपपादिकाः ।
युक्तयोर् हेतु-गर्भिण्यः प्रौढाः प्रौढिर् उदाहृता ॥15॥

स्वतन्त्रय्सान्यतन्त्रस्य राद्धान्तः समयो मतः ।
तत्र व्युत्पत्तिर् अर्थस्य या सामयिकतेति सा ॥16॥

शब्दार्थाव् उपकुर्वाणो नाम्नोभय-गुणः स्मृतः ।
तस्य प्रसादः सौभाग्यं यथा-साङ्ख्यं प्रशस्तता ।
पाको राग इति प्राज्ञैः षट् प्रपञ्च-विपञ्चिताः ॥17॥

सुप्रसिद्धार्थ-पदता प्रसाद इति गीयते ।
उत्कर्षवान् गुणः कश्चित् यस्मिन्न् उक्ते प्रतीयते ॥18॥

यथा-सङ्ख्यम् अनूद्देशः सामान्यम् अतिदिश्यते ।
समये वर्णनीयस्य दारुणस्यापि वस्तुनः ।
अदारुणेन शब्देन प्राशस्त्यम् उपवर्णनम् ॥19॥

उच्चैः परिणतिः कापि पाक इत्य् अभिधीयते ।
मृद्वीकानारिकेलाम्र-पाक-भेदाच् चतुर्विधः ।
आदाव् अन्ते च सौरभ्यं मृद्वीकापाक इत्य् अभिधीयते ॥20॥

काव्येच्छया विशेषो यः स राग इति गीयते ।
अभ्यासोपहितः कान्तिं सहजाम् अतिवर्तते ॥21॥

हारिद्रश् चैव कौसुम्भो नीलो रागश् च त्रिधा ।
वैशेषिकः परिज्ञेयो यः स्व-लक्षण-गोचरः ॥22॥

इत्य् आग्नेये महा-पुराणेऽलङ्कारे गुण-निरूपणं नाम
दशमोऽध्यायः

||10||

--o)0(o--

(11)

एकादशोऽध्यायः
दोष-निरूपणम्
अग्निर् उवाच—

उद्वेग-जनको दोषः सभ्यानां स च सप्तधा ।
वक्तृ-वाचक-वाच्यानाम् एक-द्वि-त्रि-नियोगतः ॥1॥

तत्र वक्ता कविर् नाम प्रथते स च भेदतः ।
सन्दिहानोऽविनीतः सन्न् अज्ञो ज्ञाता चतुर्विधः ॥2॥

निमित्त-परिभाषाभ्याम् अर्थ-संस्पर्शि वाचकम् ।
तद्-भेदौ पद-वाक्ये द्वे कथितं लक्षणं तयोः ॥3॥

असाधुत्वाप्रयुक्तत्वे द्वाव् एव पद-निग्रहौ ।
शब्द-शास्त्र-विरुद्धत्वम् अप्रयुक्तत्वम् उच्यते ॥4॥

छान्दसत्वम् अविस्पष्टत्वं च कष्टत्वम् एव च ।
तद् असामयिकत्वं च ग्राम्यत्वं चेति पञ्चधा ।
छान्दसत्वं न भाषायाम् अविस्पष्टम् अबोधतः ॥5॥

गूढार्थता विपर्यस्तार्थता संशयितार्थता ।
अविस्पष्टार्थताभेदास् तत्र गूढार्थतेति सा ॥6॥

यत्रार्थो दुःख-संवेद्यो विपर्यस्तार्थता पुनः ।
विवक्षितान्य् अशब्दार्थ-प्रतिपत्तिर् मलीमसा ॥7॥

अन्यार्थत्वासमर्थत्वे एताम् एवोपसर्पतः ।
सन्दिह्यमान-वाच्यत्वम् आहुः संशयितार्थताम् ॥8॥

दोषत्वम् अनुबध्नाति सज्जनोद्वेजनादृते ।
असुखोच्चार्यमाणत्वं कष्टत्वं समयाच् च्युतिः ।
असामयिकता नेयाम् एतां च मुनयो जगुः॥9॥

ग्राम्यता तु जघन्यार्थ-प्रतिपत्तिः खलीकृता ।
वक्तव्य-ग्राम्य-वाच्यस्य वचनात् स्मरणाद् अपि ।
तद्-वाचक-पदेनाभिसाम्याद् भवति सा त्रिधा ॥10॥

दोषः साधारणः प्रातिस्विकोऽर्थस्य स तु द्विधा ।
अनेक-भाग्-उपालम्भः साधारण इति स्मृतः ॥11॥

क्रिया-कारकयोर् भ्रंशो विसन्धिः पुनर्-उक्तता ।
वस्त-सम्बन्धता चेति पञ्च साधारणा मलाः ॥12॥

अक्रियत्वं क्रिया-भ्रंशो भ्रष्ट-कारकता पुनः ।
कर्त्रादि-कारकाभावो विसन्धिः सन्धि-दूषणम् ॥13॥

विगतो वा विरुद्धो वा सन्धिः स भवति द्विधा ।
सन्धेर् विरुद्धता कष्ट-पाठाद् अर्थान्तरागमात् ॥14॥

पुनर् उक्ततत्वम् आभीक्ष्ण्याद् अभिधानं द्विधैव तत् ।
अर्थावृत्तिः पदा-वृत्तिर् अर्थावृत्तिर् अपि द्विधा ॥15॥

प्रयुक्त-वर-शब्देन तथा शब्दान्तरेण च ।
नावर्तते पदावृत्तौ वाच्यम् आवर्तते पदम् ॥16॥

व्यस्त-सम्बन्धता-सुष्ठु-सम्बन्धो व्यवधान् अमूः ।
सम्बन्धान्तर् अनिर्भासात् सम्बन्धान्तर-जन्मनः ॥17॥

अभावेऽपि तयोर् अन्तर् व्यवधानात् त्रिधैव सा ।
अन्तरा पद-वाक्याभ्यां प्रतिभेदं पुनर् द्विधा ॥18॥

वाच्यम् अर्ह्तोऽर्थ्यमानत्वात् तद्-द्विधा पद-वाक्ययोः ।
व्युत्पादित-पूर्वं वाच्यं व्युत्पाद्यं चेति भिद्यते ॥19॥

इष्ट-व्याघात-कारित्वं हेतोः स्याद् असमर्थता ।
असिद्धत्वं विरुद्धत्वम् अनैकान्तिकता तथा ॥20॥

एवं सत्-प्रतिपक्षत्वं कालातीतत्व-सङ्करः ।
पक्षे सपक्षे नास्तित्वं विपक्षेऽस्तित्वम् एव तत् ॥21॥

käryeñu pariñadyänäà na bhaved apy aruntudam |
एकादश-निरर्थत्वं दुष्करादौ न दुष्यति ॥22॥

दुःखाकरोति दोषज्ञान् गूढार्थत्वं न दुष्करे ।
न ग्राम्यतोद्वेग-कारी प्रसिद्धेर् लोक-शास्त्रयोः ॥23॥

क्रिया-भ्रंशे न लक्ष्मास्ति क्रियाध्याहार-योगतः ।
भ्रष्टकारकताक्षेप-बलाध्याहृत-कारके ॥24॥

प्रगृह्ये गृह्यते नैव क्षतिर् विगत-सन्धिना ।
कष्ठ-पाठाद् विसन्धित्वं दुर्वचादौ न दुर्भगम् ॥25॥

अनुप्रासे पदावृत्तिर् व्यस्त-सम्बन्धता शुभा ।
नार्थ-सङ्ग्रहणे दोषो व्युत्क्रमाद्यैर् न लिप्यते ॥26॥

विभक्ति-सङ्ख्या-लिङ्गानां यत्रोद्वेगो न धीमताम् ।
सङ्ख्यायास् तत्र व्हिन्नत्वम् उपमानोपमेययोः ।
अनेकस्य तथैकेन बहूनां बहुभिः शुभा ॥27॥

कवीनां समुदाचारः समयो नाम गीयते ।
सामान्यश् च विशिष्टश् च धरवद् भवति द्विधा ॥28॥

सिद्ध-सैद्धान्तिकानां च कवीनां वाविवादतः ।
यः प्रसिध्यति सामान्य इत्य् असौ समयो मतः ॥29॥

सर्वे सैद्धान्तिका येन सञ्चरन्ति निरत्ययम् ।
कियन्त एव वा येन सामान्यस् तेन स द्विधा ॥30॥

तर्क-ज्ञानं मुनेः कस्य कस्यचित् क्षणङ्गिका ।
भूत-चैतन्यता कस्य ज्ञानस्य स्व-प्रकाशता ।
प्रज्ञात-स्थूलता शब्दानेकान्तत्वं तथार्हतः ॥31॥

शैव-वैष्णव-शाक्तेय-सौर-सिद्धान्तिनां मतिः ।
जगतः कारणं ब्रह्म साङ्ख्यानां सप्रधानकम् ॥32॥

अस्मिन् सरस्वती-लोके सञ्चरन्तः परस्परम् ।
बध्नन्ति व्यतिपश्यन्तो यद् विशिष्टः स उच्यते ॥33॥
परिग्रहाद् अप्य् असतां सतासेवापरिग्रहात् ।
भिद्यमानस्य तस्यापि द्वैविध्यम् उपगीयते ॥34॥

प्रत्यक्षादि-प्रमाणैर् यद् बाधितं तद् असद् विदुः ।
कविभिस् तत् प्रतिग्राह्यं ज्ञानस्य द्योतमानता ॥35॥

यद् एवार्थ-क्रियाकारि तद् एव परमार्थसत् ।
अज्ञानाज् ज्ञानतस् त्व् एकं ब्रह्मैव परमार्थसत् ॥36॥

विष्णुः सर्गादि-हेतुः स शब्दालङ्कार-रूपवान् ।
अपरा च परा विद्या तां ज्ञात्वा मुच्यते भवात् ॥37॥

इत्य् आग्नेये महा-पुराणेऽलङ्कारे दोष-निरूपणं नाम
एकादशोऽध्यायः

||11||

--o)0(o--

पूर्णोऽयं ग्रन्थः





Fuentes - Fonts
SOUV2BalaramScaGoudyFOLIO 4.2Biblica Font






free counters







Disculpen las Molestias
Conceptos Hinduistas (1428)SC


Conceptos Hinduistas (2919)SK  ·  (2592)SK
Aa-Ag · Ah-Am · Ana-Anc · And-Anu · Ap-Ar · As-Ax · Ay-Az · Baa-Baq · Bar-Baz · Be-Bhak · Bhal-Bhy · Bo-Bu · Bra · Brh-Bry · Bu-Bz · Caa-Caq · Car-Cay · Ce-Cha · Che-Chi · Cho-Chu · Ci-Cn · Co-Cy · Daa-Dan · Dar-Day · De · Dha-Dny · Do-Dy · Ea-Eo · Ep-Ez · Faa-Fy · Gaa-Gaq · Gar-Gaz · Ge-Gn · Go · Gra-Gy · Haa-Haq · Har-Haz · He-Hindk · Hindu-Histo · Ho-Hy · Ia-Iq · Ir-Is · It-Iy · Jaa-Jaq · Jar-Jay · Je-Jn · Jo-Jy · Kaa-Kaq · Kar-Kaz · Ke-Kh · Ko · Kr · Ku - Kz · Laa-Laq · Lar-Lay · Le-Ln · Lo-Ly · Maa-Mag · Mah · Mai-Maj · Mak-Maq · Mar-Maz · Mb-Mn · Mo-Mz · Naa-Naq · Nar-Naz · Nb-Nn · No-Nz · Oa-Oz · Paa-Paq · Par-Paz · Pe-Ph · Po-Py · Raa-Raq · Rar-Raz · Re-Rn · Ro-Ry · Saa-Sam · San-Sar · Sas-Sg · Sha-Shy · Sia-Sil · Sim-Sn · So - Sq · Sr - St · Su-Sz · Taa-Taq · Tar-Tay · Te-Tn · To-Ty · Ua-Uq · Ur-Us · Vaa-Vaq · Var-Vaz · Ve · Vi-Vn · Vo-Vy · Waa-Wi · Wo-Wy · Yaa-Yav · Ye-Yiy · Yo-Yu · Zaa-Zy


GENERAL

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog